ऋग्वेद - मण्डल 8/ सूक्त 19/ मन्त्र 1
तं गू॑र्धया॒ स्व॑र्णरं दे॒वासो॑ दे॒वम॑र॒तिं द॑धन्विरे । दे॒व॒त्रा ह॒व्यमोहि॑रे ॥
स्वर सहित पद पाठतम् । गू॒र्ध॒य॒ । स्वः॑ऽनरम् । दे॒वासः॑ । दे॒वम् । अ॒र॒तिम् । द॒ध॒न्वि॒रे॒ । दे॒व॒ऽत्रा । ह॒व्यम् । आ । ऊ॒हि॒रे॒ ॥
स्वर रहित मन्त्र
तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे । देवत्रा हव्यमोहिरे ॥
स्वर रहित पद पाठतम् । गूर्धय । स्वःऽनरम् । देवासः । देवम् । अरतिम् । दधन्विरे । देवऽत्रा । हव्यम् । आ । ऊहिरे ॥ ८.१९.१
ऋग्वेद - मण्डल » 8; सूक्त » 19; मन्त्र » 1
अष्टक » 6; अध्याय » 1; वर्ग » 29; मन्त्र » 1
अष्टक » 6; अध्याय » 1; वर्ग » 29; मन्त्र » 1
विषयः - स्तुतिविधानं करोति ।
पदार्थः -
हे मनुष्याः ! तम्=परमदेवम् । गूर्धय=प्रार्थयस्व । गूर्ध स्तुतौ । यं देवासः=बुद्धिमन्तो मनुष्याः सूर्य्यादयश्च । दधन्विरे=धन्वन्ति= प्रकाशयन्ति । यं च । हव्यम्=आह्वातव्यं प्रणम्यम् । देवत्रा=देवेषु प्रकृतिषु मध्ये । आ+ऊहिरे=आवहन्ति=जानन्ति । कीदृशं तम् । स्वर्णरम्=स्वः सुखस्य सूर्य्यादेश्च । नरम्=नेतारम् । पुनः । देवम् । पुनः । अरतिम्=विरक्तं न केष्वप्यासक्तम् ॥१ ॥