ऋग्वेद - मण्डल 8/ सूक्त 60/ मन्त्र 19
अग्ने॒ जरि॑तर्वि॒श्पति॑स्तेपा॒नो दे॑व र॒क्षस॑: । अप्रो॑षिवान्गृ॒हप॑तिर्म॒हाँ अ॑सि दि॒वस्पा॒युर्दु॑रोण॒युः ॥
स्वर सहित पद पाठअग्ने॑ । जरि॑तः । वि॒श्पतिः॑ । ते॒पा॒नः । दे॒व॒ । र॒क्षसः॑ । अप्रो॑षिऽवान् । गृ॒हऽप॑तिः । म॒हान् । अ॒सि॒ । दि॒वः । पा॒युः । दि॒रो॒ण॒ऽयुः ॥
स्वर रहित मन्त्र
अग्ने जरितर्विश्पतिस्तेपानो देव रक्षस: । अप्रोषिवान्गृहपतिर्महाँ असि दिवस्पायुर्दुरोणयुः ॥
स्वर रहित पद पाठअग्ने । जरितः । विश्पतिः । तेपानः । देव । रक्षसः । अप्रोषिऽवान् । गृहऽपतिः । महान् । असि । दिवः । पायुः । दिरोणऽयुः ॥ ८.६०.१९
ऋग्वेद - मण्डल » 8; सूक्त » 60; मन्त्र » 19
अष्टक » 6; अध्याय » 4; वर्ग » 35; मन्त्र » 4
अष्टक » 6; अध्याय » 4; वर्ग » 35; मन्त्र » 4
विषयः - पुनरप्यग्निं विशिनष्टि ।
पदार्थः -
हे अग्ने हे देव ! जरितः=स्तुतिशिक्षक ! त्वं विश्पतिः=प्रजापतिरसि । त्वम् । रक्षसः=दुष्टानाम् । तेपानः=सन्तापकोऽसि । त्वम् । अप्रोषिवान्=निवसन् गृहपतिरसि । त्वं महान् । त्वं दिवस्पायुः=दिवः=सम्पूर्णस्य संसारस्य पालकः । पुनः । दुरोणयुः=भक्तानां हृदयगृहाभिलाषी वर्तसे ॥१९ ॥