ऋग्वेद - मण्डल 8/ सूक्त 78/ मन्त्र 3
ऋषिः - कुरुसुतिः काण्वः
देवता - इन्द्र:
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
उ॒त न॑: कर्ण॒शोभ॑ना पु॒रूणि॑ धृष्ण॒वा भ॑र । त्वं हि शृ॑ण्वि॒षे व॑सो ॥
स्वर सहित पद पाठउ॒त । नः॒ । क॒र्ण॒ऽशोभ॑ना । पु॒रूणि॑ । धृ॒ष्णो॒ इति॑ । आ । भ॒र॒ । त्वम् । हि । शृ॒ण्वि॒षे । व॒सो॒ इति॑ ॥
स्वर रहित मन्त्र
उत न: कर्णशोभना पुरूणि धृष्णवा भर । त्वं हि शृण्विषे वसो ॥
स्वर रहित पद पाठउत । नः । कर्णऽशोभना । पुरूणि । धृष्णो इति । आ । भर । त्वम् । हि । शृण्विषे । वसो इति ॥ ८.७८.३
ऋग्वेद - मण्डल » 8; सूक्त » 78; मन्त्र » 3
अष्टक » 6; अध्याय » 5; वर्ग » 31; मन्त्र » 3
अष्टक » 6; अध्याय » 5; वर्ग » 31; मन्त्र » 3
विषयः - N/A
पदार्थः -
उत=अपि च ! हे धृष्णो ! हे दुष्टधर्षक ! हे शिष्टग्राहक देव ! त्वं+हि=त्वमेव खलु । उदारतमः । शृण्विषे=श्रूयसे । हे वसो=हे वासयितः ईश ! अतः नोऽस्मभ्यम् । कर्णशोभना=कर्णशोभनानि=कर्णाभरणानि । पुरूणि=बहूनि । आभर=आहर=देहीत्यर्थः ॥३ ॥