Loading...
ऋग्वेद मण्डल - 4 के सूक्त 37 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 37/ मन्त्र 7
    ऋषिः - वामदेवो गौतमः देवता - ऋभवः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    वि नो॑ वाजा ऋभुक्षणः प॒थश्चि॑तन॒ यष्ट॑वे। अ॒स्मभ्यं॑ सूरयः स्तु॒ता विश्वा॒ आशा॑स्तरी॒षणि॑ ॥७॥

    स्वर सहित पद पाठ

    वि । नः॒ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । प॒थः । चि॒त॒न॒ । यष्ट॑वे । अ॒स्मभ्य॑म् । सू॒र॒यः॒ । स्तु॒ताः । विश्वाः॑ । आशाः॑ । त॒री॒षणि॑ ॥


    स्वर रहित मन्त्र

    वि नो वाजा ऋभुक्षणः पथश्चितन यष्टवे। अस्मभ्यं सूरयः स्तुता विश्वा आशास्तरीषणि ॥७॥

    स्वर रहित पद पाठ

    वि। नः। वाजाः। ऋभुक्षणः। पथः। चितन। यष्टवे। अस्मभ्यम्। सूरयः। स्तुताः। विश्वाः। आशाः। तरीषणि ॥७॥

    ऋग्वेद - मण्डल » 4; सूक्त » 37; मन्त्र » 7
    अष्टक » 3; अध्याय » 7; वर्ग » 10; मन्त्र » 2

    Translation [अन्वय - स्वामी दयानन्द] - O great scholar, being glorified by us enlighten us about the direct path of truth for unification, so that all our noble desires be fulfilled by the obtaining the power of crossing over all the miseries.

    Commentator's Notes [पदार्थ - स्वामी दयानन्द] -
    N/A

    Purport [भावार्थ - स्वामी दयानन्द] - The noble desires of those are fulfilled, who receive good education from the enlightened persons since their childhood.

    Foot Notes - (आशाः ) इच्छाः । = Desires.(तरीषणि) दुःखं तरितुं सामर्थ्यंम् । = The power to get over miseries.

    इस भाष्य को एडिट करें
    Top