अथर्ववेद - काण्ड 5/ सूक्त 1/ मन्त्र 7
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - विराड्जगती
सूक्तम् - अमृता सूक्त
उ॒तामृता॑सु॒र्व्रत॑ एमि कृ॒ण्वन्नसु॑रा॒त्मा त॒न्वस्तत्सु॒मद्गुः॑। उ॒त वा॑ श॒क्रो रत्नं॒ दधा॑त्यू॒र्जया॑ वा॒ यत्सच॑ते हवि॒र्दाः ॥
स्वर सहित पद पाठउ॒त । अ॒मृत॑ऽअसु: । व्रत॑: । ए॒मि॒ । कृ॒ण्वन् । असु॑: । आ॒त्मा । त॒न्व᳡: । तत् । सु॒मत्ऽगु॑: ।उ॒त । वा॒ । श॒क्र: । रत्न॑म् । दधा॑ति । ऊ॒र्जया॑ । वा॒ । यत् । सच॑ते । ह॒वि॒:ऽदा: ॥१.७॥
स्वर रहित मन्त्र
उतामृतासुर्व्रत एमि कृण्वन्नसुरात्मा तन्वस्तत्सुमद्गुः। उत वा शक्रो रत्नं दधात्यूर्जया वा यत्सचते हविर्दाः ॥
स्वर रहित पद पाठउत । अमृतऽअसु: । व्रत: । एमि । कृण्वन् । असु: । आत्मा । तन्व: । तत् । सुमत्ऽगु: ।उत । वा । शक्र: । रत्नम् । दधाति । ऊर्जया । वा । यत् । सचते । हवि:ऽदा: ॥१.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 1; मन्त्र » 7
Translation -
Men with vision (kavi) have fashioned seven ways of proper conduct. A distressed person has to follow one of them. That Becomes a pillar of support for his life; it stands, where the paths divide in a nearby and firm shelter. (Also Rg. X.5.6) Observing my vows firmly, I go on with immortal spirit. Life, soul and body become of good quality by that, which the capable Lord assigns as jewels or which the offerer of oblations receives as vigour.