अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 14
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
को अ॑स्मिन्य॒ज्ञम॑दधा॒देको॑ दे॒वोऽधि॒ पूरु॑षे। को अ॑स्मिन्त्स॒त्यं कोऽनृ॑तं॒ कुतो॑ मृ॒त्युः कुतो॒ऽमृत॑म् ॥
स्वर सहित पद पाठक: । अ॒स्मि॒न् । य॒ज्ञम् । अ॒द॒धा॒त् । एक॑: । दे॒व: । अधि॑ । पुरु॑षे । क: । अ॒स्मि॒न् । स॒त्यम् । क: । अनृ॑तम् । कुत॑: । मृ॒त्यु: । कुत॑: । अ॒मृत॑म् ॥२.१४॥
स्वर रहित मन्त्र
को अस्मिन्यज्ञमदधादेको देवोऽधि पूरुषे। को अस्मिन्त्सत्यं कोऽनृतं कुतो मृत्युः कुतोऽमृतम् ॥
स्वर रहित पद पाठक: । अस्मिन् । यज्ञम् । अदधात् । एक: । देव: । अधि । पुरुषे । क: । अस्मिन् । सत्यम् । क: । अनृतम् । कुत: । मृत्यु: । कुत: । अमृतम् ॥२.१४॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(कः) प्रश्ने (अस्मिन्) (यज्ञम्) देवपूजासङ्गतिकरणदानसामर्थ्यम् (अदधात्) धृतवान् (एकः) (देवः) स्तुत्यः (अधि) (पुरुषे) मनुष्ये (कः) (अस्मिन्) (सत्यम्) वेदविहितं कर्म (कः) (अनृतम्) वेदनिषिद्धं कर्म (कुतः) कस्मात् स्थानात् (मृत्युः) मरणम् (कुतः) (अमृतम्) अमरणम् ॥
इस भाष्य को एडिट करें